Original

सुगन्धचित्रास्तरणोपपन्नं दद्यान्नरो यः शयनं द्विजाय ।रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥ ४० ॥

Segmented

सुगन्ध-चित्र-आस्तरण-उपपन्नम् दद्यात् नरः यः शयनम् द्विजाय रूप-अन्विताम् पक्षवतीम् मनोज्ञाम् भार्याम् अयत्न-उपगताम् लभेत् सः

Analysis

Word Lemma Parse
सुगन्ध सुगन्ध pos=a,comp=y
चित्र चित्र pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
रूप रूप pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
पक्षवतीम् पक्षवत् pos=a,g=f,c=2,n=s
मनोज्ञाम् मनोज्ञ pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अयत्न अयत्न pos=n,comp=y
उपगताम् उपगम् pos=va,g=f,c=2,n=s,f=part
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s