Original

वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च ।अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः ॥ ४ ॥

Segmented

वयम् हि तान् गुरून् हत्वा ज्ञातीन् च सुहृदो ऽपि च अवाच्-शीर्षाः पतिष्यामो नरके न अत्र संशयः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
pos=i
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
ऽपि अपि pos=i
pos=i
अवाच् अवाञ्च् pos=a,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
पतिष्यामो पत् pos=v,p=1,n=p,l=lrt
नरके नरक pos=n,g=m,c=7,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s