Original

बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय ।पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥ ३९ ॥

Segmented

बीजैः अशून्यम् शयनैः उपेतम् दद्याद् गृहम् यः पुरुषो द्विजाय पुण्य-अभिरामम् बहु-रत्न-पूर्णम् लभति अधिष्ठान-वरम् स राजन्

Analysis

Word Lemma Parse
बीजैः बीज pos=n,g=n,c=3,n=p
अशून्यम् अशून्य pos=a,g=n,c=2,n=s
शयनैः शयन pos=n,g=n,c=3,n=p
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
गृहम् गृह pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
पुण्य पुण्य pos=a,comp=y
अभिरामम् अभिराम pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
लभति लभ् pos=v,p=3,n=s,l=lat
अधिष्ठान अधिष्ठान pos=n,comp=y
वरम् वर pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s