Original

स्रग्धूपगन्धान्यनुलेपनानि स्नानानि माल्यानि च मानवो यः ।दद्याद्द्विजेभ्यः स भवेदरोगस्तथाभिरूपश्च नरेन्द्रलोके ॥ ३८ ॥

Segmented

स्रज्-धूप-गन्धानि अनुलेपनानि स्नानानि माल्यानि च मानवो यः दद्याद् द्विजेभ्यः स भवेद् अरोगस् तथा अभिरूपः च नरेन्द्र-लोके

Analysis

Word Lemma Parse
स्रज् स्रज् pos=n,comp=y
धूप धूप pos=n,comp=y
गन्धानि गन्ध pos=n,g=n,c=2,n=p
अनुलेपनानि अनुलेपन pos=n,g=n,c=2,n=p
स्नानानि स्नान pos=n,g=n,c=2,n=p
माल्यानि माल्य pos=n,g=n,c=2,n=p
pos=i
मानवो मानव pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
तद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अरोगस् अरोग pos=a,g=m,c=1,n=s
तथा तथा pos=i
अभिरूपः अभिरूप pos=a,g=m,c=1,n=s
pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s