Original

पुष्पोपगं वाथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय ।स स्त्रीसमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै ॥ ३६ ॥

Segmented

पुष्प-उपगम् वा अथ फल-उपगम् वा यः पादपम् स्पर्शयते द्विजाय स स्त्री-समृद्धम् बहु-रत्न-पूर्णम् लभति अयत्न-उपगतम् गृहम् वै

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
उपगम् उपग pos=a,g=m,c=2,n=s
वा वा pos=i
अथ अथ pos=i
फल फल pos=n,comp=y
उपगम् उपग pos=a,g=m,c=2,n=s
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
पादपम् पादप pos=n,g=m,c=2,n=s
स्पर्शयते स्पर्शय् pos=v,p=3,n=s,l=lat
द्विजाय द्विज pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
समृद्धम् समृध् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
लभति लभ् pos=v,p=3,n=s,l=lat
अयत्न अयत्न pos=n,comp=y
उपगतम् उपगम् pos=va,g=n,c=2,n=s,f=part
गृहम् गृह pos=n,g=n,c=2,n=s
वै वै pos=i