Original

धुर्यप्रदानेन गवां तथाश्वैर्लोकानवाप्नोति नरो वसूनाम् ।स्वर्गाय चाहुर्हि हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥ ३४ ॥

Segmented

धुर्य-प्रदाना गवाम् तथा अश्वेभिः लोकान् अवाप्नोति नरो वसूनाम् स्वर्गाय च आहुः हि हिरण्य-दानम् ततो विशिष्टम् कनक-प्रदानम्

Analysis

Word Lemma Parse
धुर्य धुर्य pos=n,comp=y
प्रदाना प्रदान pos=n,g=n,c=3,n=s
गवाम् गो pos=n,g=,c=6,n=p
तथा तथा pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
हि हि pos=i
हिरण्य हिरण्य pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
ततो ततस् pos=i
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
कनक कनक pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=1,n=s