Original

नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय ।स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥ ३३ ॥

Segmented

नैवेशिकम् सर्व-गुण-उपपन्नम् ददाति वै यः तु नरो द्विजाय स्वाध्याय-चारित्र-गुण-अन्विताय तस्य अपि लोकाः कुरुषु उत्तरेषु

Analysis

Word Lemma Parse
नैवेशिकम् नैवेशिक pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
ददाति दा pos=v,p=3,n=s,l=lat
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताय अन्वित pos=a,g=m,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
कुरुषु कुरु pos=n,g=m,c=7,n=p
उत्तरेषु उत्तर pos=a,g=m,c=7,n=p