Original

यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरंदरस्य ॥ ३२ ॥

Segmented

यो ब्रह्म-दा तु ददाति कन्याम् भूमि-प्रदानम् च करोति विप्रे ददाति च अन्नम् विधिवत् च यः च स लोकम् आप्नोति पुरंदरस्य

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दा दा pos=va,g=f,c=2,n=s,f=krtya
तु तु pos=i
ददाति दा pos=v,p=3,n=s,l=lat
कन्याम् कन्या pos=n,g=f,c=2,n=s
भूमि भूमि pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
विप्रे विप्र pos=n,g=m,c=7,n=s
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
विधिवत् विधिवत् pos=i
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
पुरंदरस्य पुरंदर pos=n,g=m,c=6,n=s