Original

स्वकर्मभिर्मानवं संनिबद्धं तीव्रान्धकारे नरके पतन्तम् ।महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥ ३१ ॥

Segmented

स्व-कर्मभिः मानवम् संनिबद्धम् तीव्र-अन्धकारे नरके पतन्तम् महा-अर्णवे नौः इव वायु-युक्ता दानम् गवाम् तारयते परत्र

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
मानवम् मानव pos=n,g=m,c=2,n=s
संनिबद्धम् संनिबन्ध् pos=va,g=m,c=2,n=s,f=part
तीव्र तीव्र pos=a,comp=y
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
नरके नरक pos=n,g=m,c=7,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
वायु वायु pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
तारयते तारय् pos=v,p=3,n=s,l=lat
परत्र परत्र pos=i