Original

सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् ।धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ ३० ॥

Segmented

स दक्षिणाम् काञ्चन-चारु-शृङ्गाम् कांस्य-उपदोहाम् द्रविण-उत्तरीयाम् धेनुम् तिलानाम् ददतो द्विजाय लोका वसूनाम् सुलभा भवन्ति

Analysis

Word Lemma Parse
pos=i
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
चारु चारु pos=a,comp=y
शृङ्गाम् शृङ्ग pos=a,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
उपदोहाम् उपदोह pos=n,g=f,c=2,n=s
द्रविण द्रविण pos=n,comp=y
उत्तरीयाम् उत्तरीय pos=n,g=f,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
तिलानाम् तिल pos=n,g=m,c=6,n=p
ददतो दा pos=va,g=m,c=6,n=s,f=part
द्विजाय द्विज pos=n,g=m,c=4,n=s
लोका लोक pos=n,g=m,c=1,n=p
वसूनाम् वसु pos=n,g=m,c=6,n=p
सुलभा सुलभ pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat