Original

यावन्ति लोमानि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ।पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ २९ ॥

Segmented

यावन्ति लोमानि भवन्ति धेन्वास् तावत् फलम् प्राप्नुते गो प्रदाता पुत्रान् च पौत्रान् च कुलम् च सर्वम् आसप्तमम् तारयते परत्र

Analysis

Word Lemma Parse
यावन्ति यावत् pos=a,g=n,c=1,n=p
लोमानि लोमन् pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
धेन्वास् धेनु pos=n,g=f,c=6,n=s
तावत् तावत् pos=i
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
गो गो pos=i
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
तारयते तारय् pos=v,p=3,n=s,l=lat
परत्र परत्र pos=i