Original

प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ।तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥ २८ ॥

Segmented

प्रयच्छते यः कपिलाम् स चैलाम् कांस्य-उपदोहाम् कनक-अग्र-शृङ्गाम् तैः तैः गुणैः कामदुघा अस्य भूत्वा नरम् प्रदातारम् उपैति सा गौः

Analysis

Word Lemma Parse
प्रयच्छते प्रयम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कपिलाम् कपिला pos=n,g=f,c=2,n=s
pos=i
चैलाम् चैल pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
उपदोहाम् उपदोह pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
अग्र अग्र pos=n,comp=y
शृङ्गाम् शृङ्ग pos=a,g=f,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
कामदुघा कामदुघा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भूत्वा भू pos=vi
नरम् नर pos=n,g=m,c=2,n=s
प्रदातारम् प्रदातृ pos=a,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s