Original

सुवर्णशृङ्गैस्तु विभूषितानां गवां सहस्रस्य नरः प्रदाता ।प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्मुनिदेवसंघाः ॥ २७ ॥

Segmented

सुवर्ण-शृङ्गैः तु विभूषितानाम् गवाम् सहस्रस्य नरः प्रदाता प्राप्नोति पुण्यम् दिवि देव-लोकम् इति एवम् आहुः मुनि-देव-संघाः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
तु तु pos=i
विभूषितानाम् विभूषय् pos=va,g=f,c=6,n=p,f=part
गवाम् गो pos=n,g=,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
मुनि मुनि pos=n,comp=y
देव देव pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p