Original

क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥ २६ ॥

Segmented

क्रतुभिः च उपवासैः च त्रिदिवम् याति भारत लभते च चिरम् स्थानम् बलि-पुष्प-प्रदः नरः

Analysis

Word Lemma Parse
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
pos=i
उपवासैः उपवास pos=n,g=m,c=3,n=p
pos=i
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
चिरम् चिर pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
बलि बलि pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s