Original

दासीदासमलंकारान्क्षेत्राणि च गृहाणि च ।ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ २५ ॥

Segmented

दासी-दासम् अलंकारान् क्षेत्राणि च गृहाणि च ब्रह्म-दा सुताम् दत्त्वा प्राप्नोति मनुज-ऋषभ

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=m,c=2,n=s
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
क्षेत्राणि क्षेत्र pos=n,g=n,c=2,n=p
pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
दा दा pos=va,g=f,c=2,n=s,f=krtya
सुताम् सुता pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s