Original

उपवासं च दीक्षां च अभिषेकं च पार्थिव ।कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥ २४ ॥

Segmented

उपवासम् च दीक्षाम् च अभिषेकम् च पार्थिव कृत्वा द्वादश वर्षाणि वीरस्थानाद् विशिष्यते

Analysis

Word Lemma Parse
उपवासम् उपवास pos=n,g=m,c=2,n=s
pos=i
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वीरस्थानाद् वीरस्थान pos=n,g=n,c=5,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat