Original

गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला ।केशश्मश्रून्धारयतामग्र्या भवति संततिः ॥ २३ ॥

Segmented

गन्ध-माल्य-निवृत्त्या तु कीर्तिः भवति पुष्कला केश-श्मश्रून् धारयताम् अग्र्या भवति संततिः

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
माल्य माल्य pos=n,comp=y
निवृत्त्या निवृत्ति pos=n,g=f,c=3,n=s
तु तु pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पुष्कला पुष्कल pos=a,g=f,c=1,n=s
केश केश pos=n,comp=y
श्मश्रून् श्मश्रु pos=n,g=m,c=2,n=p
धारयताम् धारय् pos=va,g=m,c=6,n=p,f=part
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संततिः संतति pos=n,g=f,c=1,n=s