Original

सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥ २१ ॥

Segmented

सान्त्व-दः सर्व-भूतानाम् सर्व-शोकैः विमुच्यते देव-शुश्रूषया राज्यम् दिव्यम् रूपम् नियच्छति

Analysis

Word Lemma Parse
सान्त्व सान्त्व pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
शोकैः शोक pos=n,g=n,c=3,n=p
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat