Original

पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।अन्नपानप्रदानेन तृप्यते कामभोगतः ॥ २० ॥

Segmented

पानीयस्य प्रदानेन कीर्तिः भवति शाश्वती अन्न-पान-प्रदाना तृप्यते काम-भोगात्

Analysis

Word Lemma Parse
पानीयस्य पानीय pos=n,g=n,c=6,n=s
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
प्रदाना प्रदान pos=n,g=n,c=3,n=s
तृप्यते तृप् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
भोगात् भोग pos=n,g=m,c=5,n=s