Original

कीर्तिर्भवति दानेन तथारोग्यमहिंसया ।द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥ १९ ॥

Segmented

कीर्तिः भवति दानेन तथा आरोग्यम् अहिंसया द्विज-शुश्रूषया राज्यम् द्विज-त्वम् वा अपि पुष्कलम्

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दानेन दान pos=n,g=n,c=3,n=s
तथा तथा pos=i
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
द्विज द्विज pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
पुष्कलम् पुष्कल pos=a,g=n,c=1,n=s