Original

उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ १८ ॥

Segmented

उद-वासम् वसेद् यः तु स नर-अधिपतिः भवेत् सत्य-वादी नर-श्रेष्ठ दैवतैः सह मोदते

Analysis

Word Lemma Parse
उद उद pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat