Original

रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥ १७ ॥

Segmented

रसानाम् प्रतिसंहारात् सौभाग्यम् इह विन्दति आमिष-प्रतिसंहारात् प्रजा अस्य आयुष्मती भवेत्

Analysis

Word Lemma Parse
रसानाम् रस pos=n,g=m,c=6,n=p
प्रतिसंहारात् प्रतिसंहार pos=n,g=m,c=5,n=s
सौभाग्यम् सौभाग्य pos=n,g=n,c=2,n=s
इह इह pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
आमिष आमिष pos=n,comp=y
प्रतिसंहारात् प्रतिसंहार pos=n,g=m,c=5,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आयुष्मती आयुष्मत् pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin