Original

शय्यासनानि यानानि योगयुक्ते तपोधने ।अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥ १६ ॥

Segmented

शय्या-आसनानि यानानि योग-युक्ते तपोधने अग्निप्रवेशे नियतम् ब्रह्म-लोकः विधीयते

Analysis

Word Lemma Parse
शय्या शय्या pos=n,comp=y
आसनानि आसन pos=n,g=n,c=1,n=p
यानानि यान pos=n,g=n,c=1,n=p
योग योग pos=n,comp=y
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
तपोधने तपोधन pos=a,g=m,c=7,n=s
अग्निप्रवेशे अग्निप्रवेश pos=n,g=m,c=7,n=s
नियतम् नियतम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat