Original

नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः ।मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ १४ ॥

Segmented

नित्य-स्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः मरुम् साधयतो राज्यम् नाक-पृष्ठम् अनाशके

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
स्नायी स्नायिन् pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दक्षः दक्ष pos=a,g=m,c=1,n=s
संध्ये संध्या pos=n,g=f,c=2,n=d
तु तु pos=i
द्वे द्वि pos=n,g=f,c=2,n=d
जपन् जप् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
मरुम् मरु pos=n,g=m,c=2,n=s
साधयतो साधय् pos=va,g=m,c=6,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
अनाशके अनाशक pos=n,g=n,c=7,n=s