Original

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥ १३ ॥

Segmented

गो-आढ्यः शाक-दीक्षाभिः स्वर्गम् आहुः तृण-अशनात् स्त्रियः त्रिषवण-स्नानात् वायुम् पीत्वा क्रतुम् लभेत्

Analysis

Word Lemma Parse
गो गो pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
शाक शाक pos=n,comp=y
दीक्षाभिः दीक्षा pos=n,g=f,c=3,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तृण तृण pos=n,comp=y
अशनात् अशन pos=n,g=n,c=5,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
त्रिषवण त्रिषवण pos=n,comp=y
स्नानात् स्नान pos=n,g=n,c=5,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
पीत्वा पा pos=vi
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin