Original

पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः ।गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः ॥ १२ ॥

Segmented

पयः-भक्षः दिवम् याति स्नानेन द्रविण-अधिकः गुरु-शुश्रूषया विद्या नित्य-श्राद्धेन संततिः

Analysis

Word Lemma Parse
पयः पयस् pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
स्नानेन स्नान pos=n,g=n,c=3,n=s
द्रविण द्रविण pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
नित्य नित्य pos=a,comp=y
श्राद्धेन श्राद्ध pos=n,g=n,c=3,n=s
संततिः संतति pos=n,g=f,c=1,n=s