Original

अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ ११ ॥

Segmented

अहिंसायाः फलम् रूपम् दीक्षाया जन्म वै कुले फल-मूल-आशिन् राज्यम् स्वर्गः पर्ण-आशिन् भवेत्

Analysis

Word Lemma Parse
अहिंसायाः अहिंसा pos=n,g=f,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
दीक्षाया दीक्षा pos=n,g=f,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
वै वै pos=i
कुले कुल pos=n,g=n,c=7,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin