Original

धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ १० ॥

Segmented

धनम् प्राप्नोति तपसा मौनम् ज्ञानम् प्रयच्छति उपभोगान् तु दानेन ब्रह्मचर्येण जीवितम्

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
मौनम् मौन pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
उपभोगान् उपभोग pos=n,g=m,c=2,n=p
तु तु pos=i
दानेन दान pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s