Original

पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् ।भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥ ९ ॥

Segmented

पर्यङ्कान् सर्व-सौवर्णान् परार्ध्य-आस्तरण-आस्तीर्णान् भक्ष्य-भोज्यम् अनन्तम् च तत्र तत्र उपकल्पितम्

Analysis

Word Lemma Parse
पर्यङ्कान् पर्यङ्क pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
सौवर्णान् सौवर्ण pos=a,g=m,c=2,n=p
परार्ध्य परार्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
आस्तीर्णान् आस्तृ pos=va,g=m,c=2,n=p,f=part
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
उपकल्पितम् उपकल्पय् pos=va,g=n,c=2,n=s,f=part