Original

वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥ ७ ॥

Segmented

वृक्षान् पद्म-उत्पल-धरान् सर्व-ऋतु-कुसुमान् तथा विमान-छन्दकान् च अपि प्रासादान् पद्म-संनिभान्

Analysis

Word Lemma Parse
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमान् कुसुम pos=n,g=m,c=2,n=p
तथा तथा pos=i
विमान विमान pos=n,comp=y
छन्दकान् छन्दक pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
प्रासादान् प्रासाद pos=n,g=m,c=2,n=p
पद्म पद्म pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p