Original

चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥ ५ ॥

Segmented

चम्पकान् तिलकान् भव्यान् पनसान् वञ्जुलान् अपि पुष्पितान् कर्णिकारान् च तत्र तत्र ददर्श ह

Analysis

Word Lemma Parse
चम्पकान् चम्पक pos=n,g=m,c=2,n=p
तिलकान् तिलक pos=n,g=m,c=2,n=p
भव्यान् भव्य pos=n,g=m,c=2,n=p
पनसान् पनस pos=n,g=m,c=2,n=p
वञ्जुलान् वञ्जुल pos=n,g=m,c=2,n=p
अपि अपि pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i