Original

यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन ।अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ ४० ॥

Segmented

यदि तु प्रीतिमान् विप्र मयि त्वम् भृगु-नन्दन अस्ति मे संशयः कश्चित् तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat