Original

सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् ।अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ ४ ॥

Segmented

सहकारान् प्रफुल्लान् च केतक-उद्दालकान् धवान् अशोकान् मुचुकुन्दान् च फुल्लान् च एव अतिमुक्तकान्

Analysis

Word Lemma Parse
सहकारान् सहकार pos=n,g=m,c=2,n=p
प्रफुल्लान् प्रफुल्ल pos=a,g=m,c=2,n=p
pos=i
केतक केतक pos=n,comp=y
उद्दालकान् उद्दालक pos=n,g=m,c=2,n=p
धवान् धव pos=n,g=m,c=2,n=p
अशोकान् अशोक pos=n,g=m,c=2,n=p
मुचुकुन्दान् मुचुकुन्द pos=n,g=m,c=2,n=p
pos=i
फुल्लान् फुल्ल pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
अतिमुक्तकान् अतिमुक्तक pos=n,g=m,c=2,n=p