Original

एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् ।एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥ ३९ ॥

Segmented

एष मे ऽनुग्रहो विप्र जीविते च प्रयोजनम् एतद् राज्य-फलम् च एव तपः च एतत् परम् मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s