Original

कुशिक उवाच ।अग्निमध्यगतेनेदं भगवन्संनिधौ मया ।वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥ ३७ ॥

Segmented

कुशिक उवाच अग्नि-मध्य-गतेन इदम् भगवन् संनिधौ मया वर्तितम् भृगु-शार्दूल यत् न दग्धो ऽस्मि तद् बहु

Analysis

Word Lemma Parse
कुशिक कुशिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
वर्तितम् वर्तय् pos=va,g=n,c=1,n=s,f=part
भृगु भृगु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यत् यत् pos=i
pos=i
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s