Original

सम्यगाराधितः पुत्र त्वयाहं वदतां वर ।न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते ॥ ३५ ॥

Segmented

सम्यग् आराधितः पुत्र त्वया अहम् वदताम् वर न हि ते वृजिनम् किंचित् सु सूक्ष्मम् अपि विद्यते

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat