Original

राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया ।मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥ ३४ ॥

Segmented

राजन् सम्यग् जितानि इह पञ्च पञ्चसु यत् त्वया मनः-षष्ठानि इन्द्रियाणि कृच्छ्रात् मुक्तः ऽसि तेन वै

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
जितानि जि pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
वै वै pos=i