Original

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ ३३ ॥

Segmented

ततः प्रकृतिम् आपन्नो भार्गवो नृपते नृपम् उवाच श्लक्ष्णया वाचा तर्पयन्न् इव भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
भार्गवो भार्गव pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तर्पयन्न् तर्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s