Original

तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥ ३२ ॥

Segmented

तस्य आशिषः प्रयुज्य अथ स मुनिः तम् नराधिपम् निषीद इति अब्रवीत् धीमान् सान्त्वयन् पुरुष-ऋषभ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आशिषः आशिस् pos=n,g=f,c=2,n=p
प्रयुज्य प्रयुज् pos=vi
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s