Original

इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् ।शिरसा वन्दनीयं तमवन्दत स पार्थिवः ॥ ३१ ॥

Segmented

इति उक्तवान् सह भार्यः तम् अभ्यगच्छत् महा-मुनिम् शिरसा वन्दनीयम् तम् अवन्दत स पार्थिवः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दनीयम् वन्द् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
अवन्दत वन्द् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s