Original

पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः ।चित्रशालाश्च विविधास्तोरणानि च भारत ।शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥ ३ ॥

Segmented

पर्वतान् रम्य-सानून् च नलिनी च स पङ्कजाः चित्र-शालाः च विविधाः तोरणानि च भारत शाद्वल-उपचिताम् भूमिम् तथा काञ्चन-कुट्टिमाम्

Analysis

Word Lemma Parse
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
रम्य रम्य pos=a,comp=y
सानून् सानु pos=n,g=m,c=2,n=p
pos=i
नलिनी नलिनी pos=n,g=f,c=2,n=p
pos=i
pos=i
पङ्कजाः पङ्कज pos=n,g=f,c=2,n=p
चित्र चित्र pos=n,comp=y
शालाः शाला pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
तोरणानि तोरण pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
शाद्वल शाद्वल pos=n,comp=y
उपचिताम् उपचि pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
तथा तथा pos=i
काञ्चन काञ्चन pos=n,comp=y
कुट्टिमाम् कुट्टिम pos=n,g=f,c=2,n=s