Original

ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ।ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥ २९ ॥

Segmented

ब्राह्मण्यम् दुर्लभम् लोके राज्यम् हि सुलभम् नरैः ब्राह्मण्यस्य प्रभावात् हि रथे युक्तौ स्व-धुर्य-वत्

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
हि हि pos=i
सुलभम् सुलभ pos=a,g=n,c=1,n=s
नरैः नर pos=n,g=m,c=3,n=p
ब्राह्मण्यस्य ब्राह्मण्य pos=n,g=n,c=6,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
हि हि pos=i
रथे रथ pos=n,g=m,c=7,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
स्व स्व pos=a,comp=y
धुर्य धुर्य pos=n,comp=y
वत् वत् pos=i