Original

ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः ।उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥ २८ ॥

Segmented

ब्राह्मणा एव जायेरन् पुण्य-वाच्-बुद्धि-कर्मणः उत्सहेद् इह कर्तुम् हि को ऽन्यो वै च्यवनाद् ऋते

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
एव एव pos=i
जायेरन् जन् pos=v,p=3,n=p,l=vidhilin
पुण्य पुण्य pos=a,comp=y
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
उत्सहेद् उत्सह् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कर्तुम् कृ pos=vi
हि हि pos=i
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
वै वै pos=i
च्यवनाद् च्यवन pos=n,g=m,c=5,n=s
ऋते ऋते pos=i