Original

त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ।तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥ २६ ॥

Segmented

त्रैलोक्य-राज्यात् अपि हि तप एव विशिष्यते तपसा हि सु तप्तेन क्रीडति एष तपोधनः

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्यात् राज्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
हि हि pos=i
तप तपस् pos=n,g=n,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
हि हि pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s