Original

प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ।तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ॥ २५ ॥

Segmented

प्रसादाद् भृगु-मुख्यस्य किम् अन्यत्र तपः-बलात् तपसा तद् अवाप्यम् हि यत् न शक्यम् मनोरथैः

Analysis

Word Lemma Parse
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
भृगु भृगु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अवाप्यम् अवाप् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
मनोरथैः मनोरथ pos=n,g=m,c=3,n=p