Original

ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः ।पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥ २४ ॥

Segmented

ततः प्रोवाच कुशिको भार्याम् हर्ष-समन्वितः पश्य भद्रे यथा भावाः चित्राः दृष्टाः सु दुर्लभाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कुशिको कुशिक pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
हर्ष हर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
यथा यथा pos=i
भावाः भाव pos=n,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
दुर्लभाः दुर्लभ pos=a,g=m,c=1,n=p