Original

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥ २३ ॥

Segmented

ततः स राजा कुशिकः स भार्यः तेन कर्मणा विस्मयम् परमम् प्राप्तः तत् दृष्ट्वा महद् अद्भुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुशिकः कुशिक pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s