Original

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ २२ ॥

Segmented

निःशब्दम् अभवत् च अपि गङ्गा-कूलम् पुनः नृप कुश-वल्मीक-भूयिष्ठम् बभूव च यथा पुरा

Analysis

Word Lemma Parse
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
गङ्गा गङ्गा pos=n,comp=y
कूलम् कूल pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
नृप नृप pos=n,g=m,c=8,n=s
कुश कुश pos=n,comp=y
वल्मीक वल्मीक pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
पुरा पुरा pos=i