Original

ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ।एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥ २० ॥

Segmented

ततो ऽन्यस्मिन् वन-उद्देशे पुनः एव ददर्श तम् कौश्याम् बृस्याम् समासीनम् जपमानम् महाव्रतम् एवम् योग-बलात् विप्रो मोहयामास पार्थिवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
कौश्याम् कौश pos=a,g=f,c=7,n=s
बृस्याम् बृसी pos=n,g=f,c=7,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
जपमानम् जप् pos=va,g=m,c=2,n=s,f=part
महाव्रतम् महाव्रत pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
योग योग pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s