Original

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् ।मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ।तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥ २ ॥

Segmented

ततो ददर्श नृपतिः प्रासादम् सर्व-काञ्चनम् मणि-स्तम्भ-सहस्र-आढ्यम् गन्धर्वनगर-उपमम् तत्र दिव्यान् अभिप्रायान् ददर्श कुशिकः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुशिकः कुशिक pos=n,g=m,c=1,n=s
तदा तदा pos=i